ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 498.

Kena paricchinnoti tesañca therānaṃ vādaṃ ārocesuṃ. Thero sutvā
āha aho cūḷanāgo sāsanato bhaṭṭho aho tena bahūnaṃ dvāraṃ
dinnaṃ ahaṃ etassa sattakkhattuṃ vinayaṃ vācento na kadāci evaṃ
avacaṃ ayaṃ kuto labhitvā evaṃ vadatīti. Bhikkhū theraṃ yāciṃsu kathetha
dāni bhante kena paricchinnoti. Yāvakālikena āvusoti thero
āha. Tasmā yaṅkiñci yāgu vā bhattaṃ vā phalāphalaṃ vā āmisajātikaṃ
samatittikameva gahetabbaṃ. Tañca kho adhiṭṭhānūpagena pattena
itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni
pana adhiṭṭhānūpagapattenapi thūpīkatāni vaṭṭanti. Dvīsu pattesu
bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭati.
Mahāpaccariyaṃ pana vuttaṃ yaṃ patte pakkhapiyamānaṃ pūvaucchukhaṇḍaphalāphalādi
heṭṭhā orohati taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ
ṭhapetvā piṇḍapātaṃ denti thūpīkatameva hoti.
Pupphavaṭaṃsakatakkolakakaṭukaphalādivaṭaṃsakaṃ pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti.
Bhattassa upari thālakaṃ vā paṇṇaṃ vā ṭhapetvā pūretvā
gaṇhāti thūpīkataṃ nāma na hoti 1-. Kurundiyaṃpi vuttaṃ thālake
vā paṇṇe vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti
pāṭekkabhājanaṃ vaṭṭatīti. Idha anāpattiyaṃ gilāno nāgato.
Tasmā gilānassāpi thūpīkataṃ na vaṭṭati. Sabbattha paṭiggahetumeva
na vaṭṭati. Paṭiggahitaṃ pana supaṭiggahitameva paribhuñjituṃ vaṭṭatīti.
                      Tatiyo vaggo.
@Footnote: 1. ito paraṃ itisaddo icchitabbo.



The Pali Atthakatha in Roman Character Volume 2 Page 498. http://84000.org/tipitaka/read/attha_page.php?book=2&page=498&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10482&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10482&pagebreak=1#p498


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]