ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 490.

Kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                     Dutiyapāṭidesanīyaṃ.
     {562} Tatiyasikkhāpade. Ubhato pasannanti dvīhi pasannaṃ upāsakenapi
upāsikāyapi. Tasmiṃ kira kule ubhopi te sotāpannāyeva.
Bhogena hāyatīti īdisaṃ hi kulaṃ sacepi asītikoṭidhanaṃ hoti
bhogehi hāyatiyeva. Kasmā. Yasmā tattha neva upāsikā na
upāsako bhoge rakkhati. {569} Gharato nīharitvā dentīti āsanasālaṃ
vā vihāraṃ vā ānetvā denti. Sacepi anāgate bhikkhumhi
paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti
vaṭṭati. Bhikkhuṃ pana disvā antogehato nīharitvā dīyamānaṃ
na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ ticittaṃ tivedananti.
                     Tatiyapāṭidesanīyaṃ.
     {570} Catutthasikkhāpade. Avaruddhā hontīti paṭiviruddhā honti.
     {573} Pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṅkiñci pesetvā
khādanīyaṃ vā bhojanīyaṃ vā āharissāmāti paṭisaṃviditaṃ kataṃpi
apaṭisaṃviditamevāti attho. Ārāmaṃ ārāmūpacāraṃ ṭhapetvāti
āraññakasenāsanārāmaṃ ca tassa upacāraṃ ca ṭhapetvā upacārato
nikkhantaṃ antarāmagge bhikkhuṃ disvā vā gāmaṃ āgatassa vā paṭisaṃviditaṃ
kataṃpi apaṭisaṃviditameva hotīti veditabbaṃ. Sace sāsaṅkaṃ hoti



The Pali Atthakatha in Roman Character Volume 2 Page 490. http://84000.org/tipitaka/read/attha_page.php?book=2&page=490&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10324&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10324&pagebreak=1#p490


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]