ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 485.

Kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
              Vikāle gāmappavesanasikkhāpadaṃ tatiyaṃ.
     {517-520} Catutthasikkhāpade. Bhedanameva bhedanakaṃ. Taṃ assa
atthīti bhedanakameva. Araṇiketi araṇidhanuke. Vītheti vīthake.
Sesamettha uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Sūcigharasikkhāpadaṃ catutthaṃ.
     {522} Pañcamasikkhāpade. Chedanakaṃ vuttanayameva. {525} Chinditvā
paribhuñjatīti ettha sace na chinditukāmo hoti bhūmiyaṃ nikhanitvā
pamāṇaṃ upari dasseti uttānaṃ vā katvā paribhuñjati ukkhipitvā
vā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ katvā paribhuñjati sabbaṃ
vaṭṭati. Sesamettha uttānameva. Chassamuṭṭhānaṃ.
                   Mañcasikkhāpadaṃ pañcamaṃ.
     {526} Chaṭṭhasikkhāpade. Tūlaṃ onaddhaṃ etthāti tūlonaddhaṃ. Tūlaṃ
pakkhipitvā upari cimilikāya onaddhanti vuttaṃ hoti. Sesamettha
uttānameva. Chassamuṭṭhānaṃ.
                  Tūlonaddhasikkhāpadaṃ chaṭṭhaṃ.
     {531-534} Sattamasikkhāpade. Nisīdanaṃ anuññātaṃ hotīti kattha anuññātaṃ.
Cīvarakkhandhake paṇītabhojanavatthusmiṃ. Vuttaṃ hi tattha anujānāmi
bhikkhave kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdananti 1-.
@Footnote: 1. vi. mahāvagga. 5/216.



The Pali Atthakatha in Roman Character Volume 2 Page 485. http://84000.org/tipitaka/read/attha_page.php?book=2&page=485&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10231&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10231&pagebreak=1#p485


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]