ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 483.

Katvāti ettha rūpannāma antobhaṇḍikāya bhaṇḍaṃ. Tasmā
bhaṇḍikaṃ omuñcitvā gaṇetvā ettakā kahāpaṇā vā jātarūparajataṃ
vāti sallakkhetabbaṃ. Nimittanti lañchanādi. Tasmā
lañchitāya bhaṇḍikāya mattikālañchananti vā lākhālañchananti vā
nīlapilotikāya bhaṇḍikā katāti vā setapilotikāya katāti vā
evamādi sabbaṃ sallakkhetabbaṃ. Bhikkhū paṭirūpāti lajjino
kukkuccakā. Lolajātikānaṃ hi hatthe ṭhapetuṃ na labbhati. Yo
pana neva tamhā āvāsā pakkamati na sāmike passati tenāpi
attano cīvarādimūlaṃ na kātabbaṃ. Thāvaraṃ pana senāsanaṃ vā cetiyaṃ
vā pokkharaṇī vā kāretabbā. Sace dīghassa addhuno accayena
sāmiko āgacchati upāsaka tava santakena idaṃ nāma kataṃ
anumodāhīti vattabbo. Sace anumodati iccetaṃ kusalaṃ no
ce anumodati mama dhanaṃ dethāti codetiyeva aññaṃ samādapetvā
dātabbaṃ. {507} Ratanasammataṃ vissāsaṃ gaṇhātītiādīsu āmāsameva
sandhāya vuttaṃ. Anāmāsaṃ na vaṭṭatiyeva. Sesamettha
uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                    Ratanasikkhāpadaṃ dutiyaṃ.
     {508} Tatiyasikkhāpade. Tiracchānakathanti ariyamaggassa tiracchānabhūtaṃ
kathaṃ. Rājakathanti rājapaṭisaṃyuttaṃ kathaṃ. Corakathādīsupi eseva
nayo. {512} Santaṃ bhikkhunti ettha yaṃ vattabbaṃ taṃ cārittasikkhāpade



The Pali Atthakatha in Roman Character Volume 2 Page 483. http://84000.org/tipitaka/read/attha_page.php?book=2&page=483&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10189&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10189&pagebreak=1#p483


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]