ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 475.

Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Vilekhanasikkhāpadaṃ dutiyaṃ.
     {444} Tatiyasikkhāpade. Anvaḍḍhamāsanti anupaṭipāṭiyā aḍḍhamāse
aḍḍhamāse. Yasmā pana so uposathadivase uddisiyati tasmā
anuposathikanti 1- padabhājane vuttaṃ. Uddissamāneti uddisiyamāne.
Yasmā pana so pāṭimokkhuddesakena uddisantena uddisiyamāno
nāma hoti tasmā uddisanteti padabhājane vuttaṃ. Yañca tattha
āpattiṃ āpannoti tasmiṃ anācāre āciṇṇe yaṃ āpattiṃ
āpanno. Yathādhammo kāretabboti aññāṇena āpannattā
tassa āpattiyā mokkho natthi. Yathā pana dhammo ca vinayo ca
ṭhito tathā kāretabbo. Desanāgāminiñca āpanno hoti
desāpetabbo vuṭṭhānagāminiñca vuṭṭhāpetabboti attho.
Sādhukanti suṭṭhu. Aṭṭhikatvāti aṭṭhikabhāvaṃ katvā. Atthiko
hutvāti vuttaṃ hoti. {447} Dhammakammetiādīsu mohāropanakammaṃ
adhippetaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                   Mohanasikkhāpadaṃ tatiyaṃ.
@Footnote: 1. yaṃ anavaḍḍhamāsanti anuposathikanti padabhājane vuttaṃ taṃ ettakaṃ tassa bhagavato
@suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchatīti mātikāya na sameti.



The Pali Atthakatha in Roman Character Volume 2 Page 475. http://84000.org/tipitaka/read/attha_page.php?book=2&page=475&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10018&pagebreak=1#p475


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]