ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 465.

Itthīrūpā .pe. Itthīphoṭṭhabbā evaṃ na vaṭṭanti etepi vaṭṭantīti.
Evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca
ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento
viya sāsapena saddhiṃ sineruṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ
uppādetvā kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā
ussāhena paṭhamapārājikaṃ paññattaṃ natthi ettha dosoti
sabbaññutaññāñena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto
jinassa āṇācakke pahāramadāsi. Tenāha tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmītiādiṃ. Aṭṭhikaṅkalūpamātiādimhi aṭṭhikaṅkalūpamā
appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena.
Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena.
Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena.
Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena.
Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasapaṭibhayaṭṭhenāti.
Ayamettha saṅkhepo. Vitthāro pana papañcasūdaniyaṃ
majjhimaṭṭhakathāyaṃ gahetabbo. Evaṃ byā khoti evaṃ viya
kho. Sesamettha pubbe vuttanayattā uttānameva.
     Samanubhāsanasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti akiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.
     {424-425} Navamasikkhāpade. Akaṭānudhammenāti anudhammo vuccati



The Pali Atthakatha in Roman Character Volume 2 Page 465. http://84000.org/tipitaka/read/attha_page.php?book=2&page=465&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9806&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9806&pagebreak=1#p465


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]