ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 463.

Sūpasampanno. Sopi ca yāva na jānāti tāvassa neva saggantarāyo
na mokkhantarāyo. Ñatvā pana puna upasampajjitabbaṃ.
Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Ūnavīsativassasikkhāpadaṃ pañcamaṃ.
     {407} Chaṭṭhasikkhāpade. Paṭiyālokanti suriyālokassa paṭimukhaṃ
pacchimadisanti attho. Kammikāti suṅkaṭṭhāne kammikā. {409} Rājānaṃ
vā theyyaṃ gacchantīti rājānaṃ vā thenetvā vañcetvā rañño
santakaṃ kiñci gahetvā idāni na tassa dassāmāti gacchanti.
     {411} Visaṅketenāti kālavisaṅketena divasavisaṅketena ca gacchato anāpatti.
Maggavisaṅketena pana aṭavīvisaṅketena vā āpattiyeva. Sesamettha
bhikkhunīvagge vuttanayattā uttānameva. Theyyasatthasamuṭṭhānaṃ
kāyacittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Theyyasatthasikkhāpadaṃ chaṭṭhaṃ.
     {412} Sattamasikkhāpade. Padhūpento nisīdīti pajjhāyanto attānaṃyeva
paribhāsanto nisīdati. Nāyyo so bhikkhu maṃ nippādesīti
ayyo ayaṃ bhikkhu maṃ na nikkhāmesi na maṃ gahetvā agamāsīti
attho. Sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva
veditabbaṃ saddhiṃ samuṭṭhānādīhi.
                  Saṃvidhānasikkhāpadaṃ sattamaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 463. http://84000.org/tipitaka/read/attha_page.php?book=2&page=463&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9763&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9763&pagebreak=1#p463


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]