ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 458.

Pāṇoti veditabbo. Taṃ khuddakaṃpi mahantaṃpi mārentassa āpatti.
Nānākaraṇaṃ natthi. Mahante pana upakkamamahantattā akusalamahattaṃ
hoti. Pāṇe pāṇasaññīti antamaso mañcapīṭhaṃ sodhento
maṅkuṇabījakepi pāṇakasaññī nikkāruṇikatāya taṃ bhindanto apaneti
pācittiyaṃ. Tasmā evarūpesu ṭhānesu kāruññaṃ upaṭṭhapetvā
appamattena vattaṃ kātabbaṃ. Sesaṃ manussaviggahe vuttanayeneva
veditabbaṃ saddhiṃ samuṭṭhānādīhi.
                 Sañciccapāṇasikkhāpadaṃ paṭhamaṃ.
     {387} Dutiyasikkhāpade. Sappāṇakanti ye pāṇakā paribhogena
maranti tehi pāṇakehi sappāṇakaṃ. Tādisaṃ hi jānaṃ paribhuñjato
payoge payoge pācittiyaṃ. Pattapūraṃpi avicchinditvā ekappayogena
pivato ekā āpatti. Tādisena udakena sāmisaṃ pattaṃ
āvijjhitvā dhovatopi tādise udake uṇhayāgupattaṃ nibbāpayatopi
taṃ udakaṃ hatthena vā uḷuṅkena vā gahetvā nahāyatopi payoge
payoge pācittiyaṃ. Udakasoṇḍiṃ vā pokkharaṇiṃ vā pavisitvā
bahi nikkhamanatthāya vīciṃ uṭṭhāpayatopi. Soṇḍiṃ vā pokkharaṇiṃ
vā sodhentehi tato gahitaudakaṃ udakeyeva āsiñcitabbaṃ.
Samīpamhi udake asati kappiyaudakassa aṭṭha vā dasa vā ghaṭe
udakasaṇṭhānakappadese āsiñcitvā tattha āsiñcitabbaṃ.
Pavaṭṭitvā udake patissatīti uṇhapāsāṇe udakaṃ nāsiñcitabbaṃ.
Kappiyaudakena pana pāsāṇaṃ nibbāpetvā āsiñcituṃ vaṭṭati.



The Pali Atthakatha in Roman Character Volume 2 Page 458. http://84000.org/tipitaka/read/attha_page.php?book=2&page=458&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9657&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9657&pagebreak=1#p458


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]