ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 457.

Vuttanayattāva uttānamevāti. Kaṭhinasamuṭṭhānaṃ kāyavācato
kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Vikappanasikkhāpadaṃ navamaṃ.
     {377-381} Dasamasikkhāpade. Apanidhentīti apanetvā nidhenti.
Hassāpekkhoti hassādhippāyo. Aññaṃ parikkhāranti pāliyā
anāgataṃ pattatthavikādiṃ. Dhammiṃ kathaṃ katvāti samaṇena nāma
anihitaparikkhārena bhavituṃ na vaṭṭatīti evaṃ dhammakathaṃ kathetvā dassāmīti
nikkhipato anāpatti. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ tivedananti.
                 Cīvarāpanidhānasikkhāpadaṃ dasamaṃ.
      Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho.
     {382} Sappāṇakavaggassa paṭhamasikkhāpade. Issāso hotīti gihikāle
dhanuggahācariyo hoti. Jīvitā voropitāti jīvatā viyojitā.
     Sikkhāpadepi voropeyyāti viyojeyya. Yasmā pana vohāramattamevetaṃ
na hettha kiñci viyojite sīsālaṅkāre sīsaṃ viya jīvatā
voropite pāṇe jīvitaṃ nāma visuṃ tiṭṭhati aññadatthu antaradhānameva
gacchati tasmā tamatthaṃ dassetuṃ padabhājane jīvitindriyaṃ
upacchindatītiādi vuttaṃ. Imasmiṃ ca sikkhāpade tiracchānagatoyeva



The Pali Atthakatha in Roman Character Volume 2 Page 457. http://84000.org/tipitaka/read/attha_page.php?book=2&page=457&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9637&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9637&pagebreak=1#p457


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]