ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 450.

Issarena vā ruddho. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
ticittaṃ tivedananti.
                  Senāvāsasikkhāpadaṃ navamaṃ.
     {322} Dasame. Uggantvā ettha yujjhantīti uyyodhikaṃ.
Saṃpahāraṭṭhānassetaṃ adhivacanaṃ. Balassa aggaṃ jānanti etthāti
balaggaṃ. Balagaṇanaṭṭhānanti attho. Senāya viyūhaṃ senābyūhaṃ.
Senānivesassetaṃ adhivacanaṃ. Tayo hatthī pacchimakaṃ hatthānīkanti
yo pubbe vutto dvādasapuriso hatthī tena hatthinā tayo
hatthī. Sesesupi eseva nayo. Sesaṃ uyyuttasenāsikkhāpade
vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
                  Uyyodhikasikkhāpadaṃ dasamaṃ.
     Samatto vaṇṇanākkamena acelakavaggo pañcamo.
     {326} Surāpānavaggassa paṭhamasikkhāpade. Bhaddavatikāta eko
gāmo. So bhaddikāya vatiyā samannāgatattā etaṃ nāmaṃ
labhati. Pathāvinoti addhikā. Tejasā tejanti attano tejasā
ānubhāvena nāgassa tejaṃ. Kāpotikāti kāpotānaṃ
pādasamavaṇṇarattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ.
Ananucchaviyaṃ bhikkhave sāgatassāti pañcābhiññassa sato majjapānannāma
na anucchaviyanti vuttaṃ hoti. {328} Pupphāsavo nāma madhukapupphādīnaṃ
rasena kato. Phalāsavo nāma muddikāphalādīni madditvā tesaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 450. http://84000.org/tipitaka/read/attha_page.php?book=2&page=450&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9491&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9491&pagebreak=1#p450


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]