ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 449.

Ārohakā ekekapādarakkhakā dve dveti evaṃ dvādasapuriso
hoti. Tipuriso assoti eko ārohako dve pādarakkhakāti
evaṃ tipuriso hoti. Catuppuriso rathoti eko sārathi eko
yodho dve āṇirakkhakāti evaṃ catuppuriso hoti. Cattāro
purisā sarahatthāti āvudhahatthā cattāro purisāti. Ayaṃ
pacchimakoṭiyā caturaṅgasamannāgatā senā nāma. Īdisaṃ senaṃ
dassanāya gacchato pade pade dukkaṭaṃ. Dassanūpacāraṃ vijahitvāti
kenaci antaritā vā ninnaṃ oruḷhā vā na dissati idha ṭhatvā
na sakkā daṭṭhunti aññaṃ ṭhānaṃ gantvā passato payoge payoge
pācittiyanti attho. {315} Ekamekanti hatthīādīsu catūsu aṅgesu
ekamekaṃ antamaso ekapurisāruḷhakahatthiṃpi ekaṃpi sarahatthaṃ purisaṃ.
Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati evaṃ
anuyyuttā hoti. {316} Āpadāsūti jīvitabrahmacariyantarāyesu sati ettha
gato muccissāmīti gacchato anāpatti. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ tivedananti.
                  Uyyuttasikkhāpadaṃ aṭṭhamaṃ.
     {319} Navame. Atthaṅgate suriye senāya vasatīti tiṭṭhatu vā
nisīdatu vā sayatu vā sacepi ākāse iddhiyā kañci iriyāpathaṃ
kappeti pācittiyameva. Senā vā paṭisenāya ruddhā hotīti
yathā sañcāro chijjati evaṃ ruddhā hoti. Palibuddhoti verikena vā



The Pali Atthakatha in Roman Character Volume 2 Page 449. http://84000.org/tipitaka/read/attha_page.php?book=2&page=449&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9470&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9470&pagebreak=1#p449


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]