ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 44.

Okāse puna vījaṃ patiṭṭhāpetvā udakena āsittaṃ thalavappe
visamavisamapatitānaṃ vījānaṃ samakaraṇatthāya puna aṭṭhadantakena samīkataṃ.
Tesu aññataraṃ sandhāya esā āha. Maggavatthusmiṃ maggo
saṃsaratīti aṅgajātamaggaṃ sandhāyāha. Sesaṃ sabbattha uttānamevāti.
      Samantapāsādikāya vinayasaṃvaṇṇanāya duṭṭhullavācasikkhāpadavaṇṇanā
niṭṭhitā.
      {290} Tena samayena buddho bhagavāti attakāmapāricariyasikkhāpadaṃ.
Tattha kulūpakoti kulapayirupāsanako catunnaṃ paccayānaṃ atthāya
kulūpasaṅkamane niccappayutto. Cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhāranti cīvarañca piṇḍapātañca senāsanañca
gilānapaccayabhesajjaparikkhārañca. Gilānapaccayabhesajjaparikkhāranti
cettha paṭikaraṇaṭṭhena paccayo. Yassakassaci sappāyassetaṃ adhivacanaṃ.
Bhisakkassa kammantena anuññātattāti bhesajjaṃ. Gilānapaccayo ca
bhesajjañca gilānapaccayabhesajjaṃ. Yaṅkiñci gilānassa sappāyaṃ
bhisakkassa kammantelamadhuphāṇitādīti vuttaṃ hoti. Parikkhāroti pana
sattahi nagaraparikkhārehi suparikkhittaṃ hotīti 1- ādīsu parivāro
vuccati. Ratho setaparikkhāro jhānakkho cakkaviriyoti 2- ādīsu
alaṅkāro. Yepime pabbajitena jīvitaparikkhārā samudānetabbāti 3-
ādīsu sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Taṃ
hi gilānapaccayabhesajjaṃ jīvitassa parivāropi hoti jīvitavināsakā-
bādhuppattiyā antaraṃ adatvā rakkhaṇato sambhāropi yathā ciraṃ
@Footnote: 1. aṅ. sattaka. 23/107. 2. saṃ. mahāvāra. 19/7. 3. Ma. mū. 12/212.



The Pali Atthakatha in Roman Character Volume 2 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=2&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=904&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]