ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 412.

Khādissatīti āhaṭaṃ taṃ sabbaṃ gilānātirittanti veditabbaṃ. Yaṃ
yāmakālikādīsu ajjhohāre ajjhohāre dukkaṭaṃ taṃ asaṃsaṭṭhavasena
vuttaṃ. Sace pana āmisasaṃsaṭṭhāni honti āhāratthāyapi
anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva. {241} Sati
paccayeti yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ sattāhakālikaṃ
yāvajīvikañca tena tena upasametabbake ābādhe sati tassa
upasamanatthaṃ paribhuñjato anāpatti. Sesamettha uttānameva.
     Kaṭhinasamuṭṭhānaṃ kāyavācato  kāyavācācittato ca samuṭṭhāti
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                Paṭhamappavāraṇāsikkhāpadaṃ pañcamaṃ.
     {242} Chaṭṭhasikkhāpade. Anācāraṃ ācaratīti paṇṇattivītikkamaṃ
karoti. Upanaddhīti upanāhaṃ janento tasmiṃ puggale attano
kodhaṃ bandhi punappunaṃ āghātaṃ janesīti attho. Upanaddho
bhikkhūti so janitaupanāho bhikkhu. {243} Abhihaṭṭhuṃ pavāreyyāti
abhiharitvā handa bhikkhu khāda vā bhuñja vāti evaṃ pavāreyya.
Padabhājane pana handa bhikkhūti ādiṃ anuddharitvā sādhāraṇameva
abhihaṭṭhuṃ pavāraṇāya atthaṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ
gaṇhāhīti vuttaṃ. Jānanti pavāritabhāvaṃ jānanto. Taṃ panassa
jānanaṃ yasmā tīhākārehi hoti tasmā jānāti nāma sāmaṃ vā
jānātītiādinā nayena padabhājanaṃ vuttaṃ. Āsādanāpekkhoti



The Pali Atthakatha in Roman Character Volume 2 Page 412. http://84000.org/tipitaka/read/attha_page.php?book=2&page=412&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8682&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8682&pagebreak=1#p412


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]