ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 382.

Yathāsukhaṃ āharāpetabbato tasmā byañjanaṃ anādiyitvā atthameva
dassetuṃ gihisamārambho nāma ñātakā vā honti pavāritā vāti
vuttaṃ. {195} Pakatipaṭiyattanti pakatiyā tasseva bhikkhuno atthāya
paṭiyāditaṃ hoti therassa dassāmāti. Mahāpaccariyaṃ pana tassa
aññassāti avatvā bhikkhūnaṃ dassāmāti paṭiyattaṃ hotīti avisesena
vuttaṃ. {197} Pañca bhojanāni ṭhapetvā sabbattha anāpattīti yāgukhajjakaphalāphale
sabbattha bhikkhunīparipācitepi anāpatti. Sesaṃ uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                  Paripācanasikkhāpadaṃ navamaṃ.
     {198} Dasamasikkhāpade. Sabbo pāliattho ca vinicchayo ca
dutiyaaniyate vuttanayeneva veditabbo. Idaṃ hi sikkhāpadaṃ
dutiyāniyatena ca upari upanandassa catutthasikkhāpadena ca saddhiṃ
ekaparicchedaṃ. Atthuppattivasena pana visuṃ paññattanti.
                  Rahonisajjasikkhāpadaṃ dasamaṃ.
     Samatto vaṇṇanākkamena bhikkhunīvaggo tatiyo.
     {203} Bhojanavaggassa paṭhamasikkhāpade. Āvasathapiṇḍoti āvasathe
piṇḍo. Samantā parikkhittaṃ addhikagilānagabbhinīpabbajitānaṃ yathānurūpaṃ
paññattamañcapīṭhaṃ anekagabbhappamukhaparicchedaṃ āvasathaṃ katvā tattha
puññakāmatāya piṇḍo paññatto hoti. Yāgubhattabhesajjādi
sabbaṃ tesaṃ tesaṃ dānatthāya ṭhapitaṃ hotīti attho. Bhiyyopīti



The Pali Atthakatha in Roman Character Volume 2 Page 382. http://84000.org/tipitaka/read/attha_page.php?book=2&page=382&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8051&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8051&pagebreak=1#p382


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]