ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 375.

Bhikkhukāle sammatiṃ labhitvā sāmaṇerabhūmiyaṃ ṭhito sammato.
Sammatena vā saṅghena vā ṭhapito bahussuto sāmaṇero asammatoti
veditabbo. Sesaṃ vuttanayattā uttānameva. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                   Āmisasikkhāpadaṃ catutthaṃ.
     {169} Pañcamasikkhāpade. Visikhāyāti rathikāya. Piṇḍāya caratīti
nivaddhacāravasena abhiṇhaṃ carati. Sandiṭṭhāti saṃdiṭṭhamittā
ahesuṃ. Sesamettha padato uttānatthaṃ vinicchayato cīvarapaṭiggahaṇa-
sikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Tatra hi bhikkhu
paṭiggāhako idha bhikkhunī ayaṃ viseso. Sesaṃ tādisamevāti.
                  Cīvaradānasikkhāpadaṃ pañcamaṃ.
     {175} Chaṭṭhasikkhāpade. Udāyīti loludāyi. Paṭṭhoti paṭibalo.
Nipuṇo ceva samattho cāti vuttaṃ hoti. Aññatarā bhikkhunīti
tasseva purāṇadutiyikā. Paṭibhāṇacittanti attano paṭibhāṇena
katacittaṃ. So kira cīvaraṃ rajitvā tassa majjhe nānāvaṇṇehi
vippakatamethunaṃ itthīpurisarūpamakāsi. Tena vuttaṃ majjhe paṭibhāṇacittaṃ
vuṭṭhāpetvāti. Yathāsaṃhaṭanti yathāsaṃharitameva. Cīvaranti yaṃ
nivāsituṃ vā pārupituṃ vā sakkā hoti. Evaṃ hi mahāpaccariyādīsu
vuttaṃ. Sayaṃ sibbetīti ettha sibbissāmīti vicārentassāpi



The Pali Atthakatha in Roman Character Volume 2 Page 375. http://84000.org/tipitaka/read/attha_page.php?book=2&page=375&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7904&pagebreak=1#p375


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]