ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 371.

Tivedananti.
                   Ovādasikkhāpadaṃ paṭhamaṃ.
     {153} Dutiyasikkhāpade. Pariyāyenāti vārena paṭipāṭiyāti attho.
Adhicetasoti adhicittavato sabbacittānaṃ adhikena arahattaphalacittena
samannāgatassāti attho. Appamajjatoti nappamajjato.
Appamādena kusalānaṃ dhammānaṃ sātaccakiriyāya samannāgatassāti vuttaṃ
hoti. Muninoti yo munāti ubho loke muni tena pavuccatīti
evaṃ ubhayaloke munanena vā monaṃ vuccati ñāṇaṃ tena
ñāṇena samannāgatattā vā khīṇāsavo muni nāma vuccati tassa
munino. Monapathesu sikkhatoti arahattaññāṇasaṅkhātassa monassa
pathesu sattattiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato.
Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ. Tasmā evaṃ pubbabhāge
sikkhato imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha
attho daṭṭhabbo. Sokā na bhavanti tādinoti tādisassa
khīṇāsavamunino abbhantare iṭṭhaviyogādivatthunā sokā na santi.
Athavā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino
sokā na bhavantīti ayampettha attho. Upasantassāti rāgādīnaṃ
upasamena upasantassa. Sadā satīmatoti sativepullappattattā
niccakālaṃ satiyā avirahitassa. Ākāse antalikkheti
antalikkhasaṅkhāte ākāse na kasiṇugghāṭime na rūpaparicchede. Caṅkamatipi
tiṭṭhatipīti tāsaṃ bhikkhunīnaṃ kathaṃ sutvā imā bhikkhuniyo maṃ ettakameva



The Pali Atthakatha in Roman Character Volume 2 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=2&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7819&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7819&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]