ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 347.

Tasmiṃ ṭhitoti āhaccapādake mañce vā pīṭhe vā ṭhito upari
nāgadantakādīsu laggitakaṃ cīvaraṃ vā kiñci vā gaṇhāti aññaṃ vā
laggeti tassāpi anāpatti. Sesaṃ uttānameva.
Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ
tivedananti.
                 Vehāsakuṭīsikkhāpadaṃ aṭṭhamaṃ.
     {135} Navamasikkhāpade. Yāva dvārakosāti ettha dvārakoso
nāma piṭṭhisaṅghāṭassa sāmantā kavāṭavitthārappamāṇo okāso.
Mahāpaccariyaṃ pana dvārabāhato paṭṭhāya diyaḍḍhahatthoti vuttaṃ.
Kurundiyaṃ dvārassa ubhosu passesu kavāṭappamāṇanti vuttaṃ.
Mahāaṭṭhakathāyaṃ kavāṭaṃ nāma diyaḍḍhahatthaṃpi hoti dvihatthaṃpi
aḍḍhateyyahatthaṃpīti vuttaṃ. Taṃ suvuttaṃ. Tadeva hi sandhāya
bhagavatā piṭṭhisaṅghāṭassa sāmantā hatthapāsāti ayaṃ ukkaṭṭhaparicchedo
kato. Aggalaṭṭhapanāyāti sakavāṭadvārabandhaṭṭhapanāya sakavāṭassa
dvārabandhassa niccalabhāvatthāyāti attho. Dvāraṭṭhapanāyāti
idaṃpi hi padabhājanaṃ imamevatthaṃ sandhāya bhāsitaṃ. Ayaṃ panettha
adhippāyo. Kavāṭaṃ hi lahuparivattakaṃ vivaraṇakāle bhittiṃ āhanati
pidahanakāle dvārabandhaṃ tena āhananena bhitti kampati tato
mattikā calati calitvā sithilā vā hoti patati vā. Tenāha
bhagavā yāva dvārakosā aggalaṭṭhapanāyāti. Tattha kiñcāpi



The Pali Atthakatha in Roman Character Volume 2 Page 347. http://84000.org/tipitaka/read/attha_page.php?book=2&page=347&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7305&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7305&pagebreak=1#p347


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]