ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 342.

Karissāmīti sampaṭicchite itarassa gantuṃ vaṭṭati. Evaṃ aññattha
haritvāpi saṅghikaparibhogena paribhuñjantassa hi naṭṭhaṃ vā jiṇṇaṃ vā
corehi vā haṭaṃ gīvā na hoti puggalikaparibhogena paribhuñjantassa
pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā
puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva. Kenaci
palibuddhaṃ hotīti vuḍḍhatarabhikkhuissarayakkhasīhavāḷamigakaṇhasappādīsu
kenaci senāsanaṃ palibuddhaṃ hoti. Sāpekkho gantvā tattha ṭhito
āpucchati kenaci palibuddho hotīti ajjeva āgantvā
paṭijaggissāmīti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā
yatthassa gamanacittaṃ uppannaṃ tattheva ṭhito kañci pesetvā
āpucchati nadīpūrarājacorādīsu vā kenaci palibuddho hoti.
Upaddūto na sakkoti paccāgantuṃ evaṃ tassapi anāpatti. Sesaṃ
paṭhamasikkhāpade vuttanayameva saddhiṃ samuṭṭhānādīhi.
                Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.
     {119} Chaṭṭhasikkhāpade. Palibuddhantīti paṭhamataraṃ gantavā pattacīvaraṃ
atiharitvā rumbhitvā tiṭṭhanti. There bhikkhū vuṭṭhāpentīti amhākaṃ
āvuso pāpuṇātīti vassaggena gahetvā vuṭṭhāpenti. Anūpakhajja
seyyaṃ kappentīti tumhākaṃ bhante mañcaṭṭhānaṃyeva pāpuṇāti
na sabbo vihāro amhākandāni idaṃ ṭhānaṃ pāpuṇātīti
anuppavisitvā mañcapīṭhaṃ paññāpetvā nisīdantipi nipajjantipi sajjhāyaṃpi
karonti. {120} Jānanti anuṭṭhāpanīyo ayanti jānanto. Tenevassa



The Pali Atthakatha in Roman Character Volume 2 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=2&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7201&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]