ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 331.

Taveso bhāroti saṅghena āropitabhāraṃ bhikkhūnaṃ vā phāsuvihāratthāya
sayameva taṃ bhāraṃ vahantaṃ. Yatra vā dve tayo bhikkhū viharanti
tatra tādisaṃ kammaṃ karontanti adhippāyo. Anupasampannaṃ saṅghena
sammataṃ vā asammataṃ vāti ettha pana kiñcāpi anupasampannassa
terasa sammatiyo dātuṃ na vaṭṭati athakho upasampannakāle
laddhasammatiko pacchā anupasampannabhāve ṭhito taṃ sandhāya saṅghena
sammataṃ vāti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ
saṅghena vā sammatena vā bhikkhunā tvaṃ idaṃ kammaṃ karohīti bhāro
kato tādisaṃ sandhāya asammataṃ vāti vuttaṃ. Sesaṃ uttānameva.
Tisamuṭaṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti.
                  Ujjhāpanasikkhāpadaṃ tatiyaṃ.
     {108} Catutthasikkhāpade. Hemantike kāleti hemantakāle
himapātasamaye. Kāyaṃ otāpentāti mañcapīṭhādīsu nisinnā bālātapena
kāyaṃ otāpentā. Kāle ārociteti yāgubhattādīsu yassa
kassaci kāle ārocite. Ovuṭṭhaṃ hotīti himavassena ovuṭṭhaṃ
tintaṃ hoti. {110} Avassikasaṅketeti vassikavassānaṃ māsāti evaṃ
appaññatte cattāro hemantike cattāro ca gimhake aṭṭha
māseti attho. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape
vā. Rukkhamūle vāti yassa kassaci rukkhassa heṭṭhā. Yattha



The Pali Atthakatha in Roman Character Volume 2 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=2&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6970&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6970&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]