ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 314.

Kattaradaṇḍena vā āhacca āhacca gacchantassa paṭhavī bhijjati.
Sā tena bhindissāmīti evaṃ sañcicca abhinnattā asañcicca bhinnā
nāma hoti. Iti asañcicca bhindantassa anāpatti.
Asatiyāti aññāvihito kenaci saddhiṃ kiñci kathento
pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā paṭhaviṃ vilikhanto tiṭṭhati.
Evaṃ asatiyā vilikhantassa vā bhindantassa vā anāpatti.
Ajānantassāti antogehe ovuṭṭhaṃ channaṃ paṭhaviṃ akappiyapaṭhavīti
na jānāti kappiyapaṭhavīti saññāya vikopeti khanāmi bhindāmi
dahāmīti vā na jānāti kevalaṃ saṅgopanatthāya khanittādīni vā
ṭhapeti ḍayhamānahattho vā aggiṃ pāteti evaṃ ajānantassa
anāpatti. Sesaṃ uttānameva.
      Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                  Paṭhavīkhananasikkhāpadaṃ dasamaṃ.
         Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.
     {89} Senāsanavaggassa paṭhamasikkhāpade. Anādiyantoti tassā
vacanaṃ aggaṇhanto. Dārakassa bāhuṃ ākoṭṭesīti ukkhittapharasuṃ
niggahetuṃ asakkonto manussānaṃ cakkhuvisayātikkante
cātummahārājasantikā laddhe rukkhaṭṭhakadibbavimāne nipannassa
dārakassa bāhuṃ thanamūleyeva chindi. Na kho panetaṃ paṭirūpanti ādimhi ayaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=2&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6608&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6608&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]