ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 306.

Acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ kusalābyākatacittehi
dvicittaṃ sukhamajjhattavedanāhi dvivedananti.
                 Bhūtārocanasikkhāpadaṃ aṭṭhamaṃ.
     {78} Navamasikkhāpade. Duṭṭhullā nāma āpatti cattāri pārājikāni
terasa ca saṅghādisesāti imissā pāliyā pārājikāni
duṭṭhullasaddadassanatthaṃ vuttāni saṅghādisesaṃ pana idhādhippetanti aṭṭhakathāsu
vuttaṃ. Tatrāyaṃ vicāraṇā. Sace 1- pārājikaṃ ārocentassa
pācittiyaṃ na bhaveyya. Yathā samānepi bhikkhubhikkhunīnaṃ
upasampannasadde yattha bhikakhunī anadhippetā hoti tattha bhikkhuṃ
ṭhapetvā avaseso anupasampannoti vuccati evamidha samānepi
pārājikasaṅghādisesānaṃ duṭṭhullasadde yadi pārājikaṃ anadhippetaṃ duṭṭhullā
nāma āpatti terasa saṅghādisesāti etadeva vattabbaṃ siyā.
Tattha bhaveyya yo pārājikaṃ āpanno so bhikkhubhāvato cuto
tasmā tassa āpattiṃ ārocento dukkaṭaṃ āpajjatīti. Evaṃ
sati akkosantopi dukkaṭaṃ āpajjeyya pācittiyameva ca āpajjatīti.
Vuttaṃ hetaṃ asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ
ajjhāpanno tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā
akkosādhippāyo vadati āpatti omasavādassāti. Evaṃ pāliyā
vicārayamānāya pārājikaṃ ārocentassāpi pācittiyameva dissati.
Kiñcāpi dissati athakho sabbaaṭṭhakathāsu vuttattā aṭṭhakathācariyāva
@Footnote: 1. idaṃ padaṃ pamādalikhitaṃ hoti. athavā. sace pārājikaṃ ārocetīti vattabbaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=2&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6438&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6438&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]