ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 302.

Upaḍḍhaparicchanne cūḷakacchanne anāpatti cūḷakacchanne cūḷakaparicchanne
anāpatti. Sabbacchanne sabbaaparirchanneti ca ettha adhippetaṃ
penambamaṇḍapavaṇṇaṃ hotīti vuttaṃ. Imināpetaṃ veditabbaṃ yathā
jagati parikkhepasaṅkhyaṃ na gacchati. Sesaṃ uttānatthamevāti.
Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                  Sahaseyyasikkhāpadaṃ pañcamaṃ.
     {55} Dutiyasahaseyyasikkhāpade. Āvasathāgāranti āgantukānaṃ
vasanāgāraṃ. Paññattaṃ hotīti puññakāmatāya katvā ṭhapitaṃ hoti.
Yena sā itthī tenūpasaṅkamīti asukasmiṃ nāma ṭhāne āvasathāgāraṃ
paññattaṃ atthīti manussānaṃ sutvā upasaṅkami. Gandhagandhinīti
agarukuṅkumādīnaṃ gandhānaṃ gandho gandhagandho so assā atthīti
gandhagandhinī. Sāṭakaṃ nikkhipitvāti appevanāmassa imaṃpi vippakāraṃ
passantasseva rāgo uppajjeyyāti cintetvā evaṃ akāsi.
Okkhipitvāti adho khipitvā. Accayoti aparādho. Maṃ accaggamāti
maṃ atikkamma abhibhavitvā pavatto. Sesaṃ paṭhamasikkhāpade vuttanayeneva
veditabbaṃ. Ayameva hi viseso paṭhamasikkhāpade catutthadivase
āpatti idha paṭhamadivasepi. Yakkhīpetīhi dissamānakarūpāhi
tiracchānagatitthiyā ca methunadhammavatthubhūtāyaeva dukkaṭaṃ. Sesā
hi anāpatti. Samuṭṭhānādīnipi paṭhamasikkhāpadasadisānevāti.
                 Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=2&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6353&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]