ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 294.

Karontoti anupasampannena saddhiṃ upasampanno ekato sajjhāyaṃ
karonto tena saddhiṃyeva bhaṇati anāpatti. Anupasampannassa
santike uddesaṃ gaṇhantassāpi tena saddhiṃ ekato bhaṇantassa
anāpatti. Ayaṃpi hi ekato sajjhāyaṃ karoticceva saṅkhyaṃ gacchati.
Yebhuyyena paguṇaṃ gaṇṭhaṃ bhaṇantaṃ opātetīti sace ekagāthāya
ekako pādo na āgacchati sesaṃ āgacchati ayaṃ yebhuyyena
paguṇagaṇṭho nāma. Etena nayena suttepi veditabbo. Taṃ
opātentassa evaṃ bhaṇāhīti ekatopi bhaṇantassa anāpatti.
Osārentaṃ opātetīti suttaṃ uccārentaṃ parisamajjhe parisaṅkamānaṃ
evaṃ vadehīti tena saddhiṃ ekatopi vadantassa anāpatti. Yaṃ pana
mahāpaccariyādīsu mayā saddhiṃ mā vadāti vutto yadi vadati
anāpattīti vuttaṃ. Taṃ mahāaṭṭhakathāyaṃ natthi. Natthibhāvoyeva
cassa yutto. Kasmā. Kiriyasamuṭṭhānattā. Itarathā hi kiriyākiriyaṃ
bhaveyya. Sesamettha uttānatthameva. Padasodhammasamuṭṭhānaṃ
vācato vācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Padasodhammasikkhāpadaṃ catutthaṃ.
     {49} Pañcamasikkhāpade. Muṭṭhassatī asampajānāti pubbabhāge
satisampajaññassa akaraṇavasenetaṃ vuttaṃ. Bhavaṅgotiṇṇakāle pana
kuto satisampajaññaṃ. Vikujjamānāti vippalapamānā. Kākacchamānāti
nāsāya kākasaddaṃ viya niratthakasaddaṃ muñcamānā. Upāsakāti



The Pali Atthakatha in Roman Character Volume 2 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=2&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6184&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6184&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]