ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 290.

Dvīhi kāraṇehi. Piyakamyassa vāti evaṃ ahaṃ etassa piyo bhavissāmīti
attano piyabhāvaṃ paṭṭhayamānassa vā. Bhedādhippāyassa vāti evaṃ
ayaṃ etena saddhiṃ bhijjissatīti parassa parena bhedaṃ icchantassa
vā. Jātito vāti ādi sabbaṃ purimasikkhāpade vuttanayameva.
Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāma. Na
piyakamyassa na bhedādhippāyassāti ekaṃ akkosantaṃ ekañca
khamantaṃ disvā aho nillajjo īdisaṃpi nāma bhavantaṃ puna vattabbaṃ
maññissatīti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpatti.
Sesaṃ uttānatthameva. Tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti.
                   Pesuññasikkhāpadaṃ tatiyaṃ.
     {44} Catutthasikkhāpade. Appatissāti appatissavā upāsakāti
vutte vacanaṃpi na sotukāmā anādarāti attho. Appatissayā vā
anīcavuttinoti attho. Asabhāgavuttikāti visabhāgajīvikā yathā
bhikkhūsu vattitabbaṃ evaṃ appavattavuttinoti attho. {45} Padaso
dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya koṭṭhāsaṃ
koṭṭhāsaṃ vāceyyāti attho. Yasmā pana taṃ koṭṭhāsanāmakaṃ
padaṃ catubbidhaṃ hoti tasmā taṃ dassetuṃ padaṃ anupadaṃ anvakkharaṃ
anubyañjananti padabhājane vuttaṃ. Tattha padanti eko gāthāpādo
adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekamakkharaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=2&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6100&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6100&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]