ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 270.

Disvā mayaṃ tuyhaṃ vattaṃ karissatīti pattacīvaraṃ adamhā so dāni
tvaṃ vibbhamitvā carasīti vadati. Itaro gaṇhātha tumhākaṃ
pattacīvaranti deti. Evampi soyeva vā deti. Mama santike upajjhaṃ
gaṇhantasseva te demi aññattha gaṇhantassa na demi vattaṃ
karontasseva demi akarontassa na demi dhammaṃ pariyāpuṇantasseva
demi apariyāpuṇantassa na demi avibbhamantasseva demi
vibbhamantassa na demīti evampana dātuṃ na vaṭṭati. Dadato dukkaṭaṃ.
Āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto
bhaṇḍagghena kāretabbo. Sesamettha uttānamevāti.
     Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Cīvaraacchindanasikkhāpadaṃ.
     {636} Tena samayenāti suttaviññattisikkhāpadaṃ. Tattha khomanti
khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ.
Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti
eḷakalomasuttaṃ. Sāṇanti sāṇavākasuttaṃ. Bhaṅganti pāṭekkaṃ
vākasuttamevāti eke. Etehi pañcahipi missetvā katasuttaṃ pana
bhaṅganti veditabbaṃ. Vāyāpeti payoge dukkaṭanti sace tantavāyassa
turivemādīni natthi tāni araññato āharissāmīti vāsiṃ vā pharasuṃ
vā niseti tato paṭṭhāya yaṃyaṃ upakaraṇatthāya vā cīvaravāyanatthāya



The Pali Atthakatha in Roman Character Volume 2 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=2&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5678&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5678&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]