ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 263.

Na kassacipi āpatti. Kasmā. Yena paṭiggahitaṃ tena
vissajjitattā itarassa apaṭiggahitattā. Vinassatīti aparibhogaṃ
hoti. Cattenāti ādīsu yena cittena bhesajjaṃ cattaṃ ca vantaṃ
ca muttaṃ ca hoti taṃ cittaṃ cattaṃ vantaṃ muttanti vuccati.
Tena cittena puggalo anapekkho vuccati. Evaṃ anapekkho
sāmaṇerassa datvāti attho. Idaṃ kasmā vuttaṃ. Evaṃ
antosattāhe datvā pacchā paṭilabhitvā paribhuñjantassa
anāpattidassanatthanti mahāsumatthero āha. Mahāpadumatthero
panāha nayidaṃ yācitabbaṃ antosattāhe dinnassa hi puna
paribhoge āpattiyeva natthi sattāhātikkantassa pana paribhoge
anāpattidassanatthamidaṃ vuttaṃ 1- tasmā evaṃ dinnabhesajjaṃ sace
sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno
natthukammatthaṃ dadeyya gahetvā natthukammaṃ kātabbaṃ. Sace
bālo hoti dātuṃ na jānāti aññena bhikkhunā vattabbo
atthi te sāmaṇera telanti. Āma bhante atthīti. Āhara
therassa bhesajjaṃ karissāmāti. Evaṃpi vaṭṭati. Sesaṃ
uttānatthameva.
     Kaṭhinasamuṭṭhānaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Bhesajjasikkhāpadaṃ niṭṭhitaṃ.
@Footnote: 1. ito paraṃ itisaddo icchitabbo.



The Pali Atthakatha in Roman Character Volume 2 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=2&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5528&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5528&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]