ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 241.

Idannāma gahetvā dehīti ācikkhati. So ce cheko hoti punappunaṃ
apanetvā vivadetvā gaṇhāti tuṇhībhūtena ṭhātabbaṃ. No ce cheko
hoti na jānāti gahetuṃ vāṇijako taṃ vañceti mā gaṇhāti
vattabbo. Idaṃ amhākaṃ atthīti ādimhi idaṃ paṭiggahitaṃ telaṃ
vā sappi vā amhākaṃ atthi amhākañca aññena apaṭiggahitakena
atthoti bhaṇati. Sace so taṃ gahetvā aññaṃ deti paṭhamaṃ
attano telaṃ na mināpetabbaṃ. Kasmā. Telanāḷiyamhi avasiṭṭhaṃ
telaṃ hoti taṃ pacchā minantassa apaṭiggahitakaṃ dūseyyāti.
Sesaṃ uttānatthameva.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
               Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
                  Niṭṭhito ca dutiyo vaggo.
     {598} Tena samayenāti pattasikkhāpadaṃ. Tattha pattavaṇijjanti
gāmanigamādīsu vicarantā pattavaṇijjaṃ vā karissanti āmattikāpaṇaṃ
vāti āmattāni vuccanti bhājanāni. Tāni yesaṃ bhaṇḍanti te
āmattikā. Tesaṃ āmattikānaṃ āpaṇaṃ āmattikāpaṇaṃ.
Kulālabhaṇḍavāṇijakāpaṇanti attho.
     {602} Tayo pattassa vaṇṇāti tīṇi pattassa pamāṇāni.
Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ
odanaṃ gaṇhāti. Magadhanāḷī nāma aḍḍhaterasapallā hotīti
andhakaṭṭhakathāyaṃ vuttaṃ. Sīhaladīpe pakatināḷī mahantā damiḷanāḷī khuddakā



The Pali Atthakatha in Roman Character Volume 2 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=2&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5061&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5061&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]