ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 237.

Taṃ thero sappissa pūrāpetvā saṅghassa nissajjāpesīti. Idaṃ
akappiyapattacatukkaṃ. Sace pana rūpiyaṃ asampaṭicchitvā therassa
pattaṃ kīṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ
gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vā imāhaṃ gahessāmīti
vā vadati kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti
ayaṃ patto sabbakappiyo buddhānaṃpi paribhogāraho.
     {591} Arūpiye rūpiyasaññīti kharapattādīsu suvaṇṇādisaññī.
Āpatti dukkaṭassāti sace tena arūpiyaṃ cetāpeti dukkaṭāpatti
hoti. Esa nayo vematike. Arūpiyasaññissa pana pañcahi
sahadhammikehi saddhiṃ idaṃ gahetvā idaṃ dethāti kayavikkayaṃ
karontassāpi anāpatti. Sesaṃ uttānatthameva.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                Rūpiyasabyohārasikkhāpadaṃ niṭṭhitaṃ.
     {593} Tena samayenāti kayavikkayasikkhāpadaṃ. Tattha katīhipi
tyāyanti kati te ayaṃ. Hikāro panettha padapūraṇo pikāro
garahāyaṃ. Ayaṃ dubbalā saṅghāṭi tava katidivasāni bhavissatīti
attho. Athavā katihaṃpi tyāyantipi pāṭho. Tattha katihanti
katiahāni katidivasānīti vuttaṃ hoti. Sesaṃ vuttanayameva. Katīhipi
myāyanti idaṃ eteneva nayena veditabbaṃ. Gihīpi naṃ gihissāti
ettha nanti nāmatthe nipāto gihīpi nāma gihissāti vuttaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=2&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4977&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4977&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]