ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 233.

     {586} Rūpiye rūpiyasaññīti ettha sabbaṃpi jātarūparajatañca
rūpiyasaṅgahameva gatanti veditabbaṃ. Rūpiye vematikoti suvaṇṇaṃ nukho
kharapattaṃ nukhoti ādinā nayena saṃsayajāto. Rūpiye arūpiyasaññīti
suvaṇṇādīsu kharapattādisaññī. Apica puññakāmā rājorodhādayo
bhattakhajjakagandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti
colabhikkhāya carantānaṃ dussante baddhakahāpaṇādīhiyeva saddhiṃ colakāni
denti  bhikkhū bhattādisaññāya vā colakasaññāya vā paṭiggaṇhanti
evaṃ rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhātīti veditabbo.
Paṭiggaṇhantena pana imasmiṃ gehe idaṃ laddhanti sallakkhetabbaṃ.
Yena hi asatiyā dinnaṃ hoti so satiṃ paṭilabhitvā puna āgacchati.
Athassa vattabbaṃ tava colakaṃ passāhīti. Sesamettha
uttānatthameva.
     Samuṭṭhānādīsu chassamuṭṭhānaṃ siyā kiriyā gahaṇena āpajjanato
siyā akiriyā paṭikkhepassa akaraṇato rūpiyaaññavādakaupassutisikkhāpadāni
hi tīṇi ekaparicchedāni nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Rūpiyasikkhāpadaṃ niṭṭhitaṃ.
     {587} Tena samayenāti rūpiyasabyohārasikkhāpadaṃ. Tattha
nānappakārakanti katākatādivasena anekavidhaṃ. Rūpiyasabyohāranti
jātarūparajataparivattanaṃ. Samāpajjantīti paṭiggahaṇasseva paṭikkhitattā
paṭiggahitaparivattane dosaṃ apassantā karonti. {589} Sīsūpaganti ādīsu



The Pali Atthakatha in Roman Character Volume 2 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=2&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4892&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4892&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]