ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 184.

Daharassa cīvaraṃ vissāsena gahetabbaṃ ṭhapetvā. Sace thero na sarati
daharo ca sarati daharena attano cīvaraṃ paccuddharitvā therassa
cīvaraṃ vissāsena gahetvā gantvā vattabbaṃ bhante tumhākaṃ cīvaraṃ
adhiṭṭhahitvā paribhuñjathāti. Attano cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ
ekassa satiyāpi āpattimokkho hotīti. Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu paṭhamakaṭhinasikkhāpade anadhiṭṭhānaṃ avikappanañca
akiriyā idha apaccuddharaṇaṃ ayameva viseso. Sesaṃ sabbattha
vuttanayamevāti.
               Uddositasikkhāpadavaṇṇanā niṭṭhitā.
     {497} Tena samayenāti tatiyakaṭhinasikkhāpadaṃ. Tattha ussāpetvā
punappunaṃ vimajjatīti valīsu naṭṭhāsu idaṃ mahantaṃ bhavissatīti
maññamāno udakena siñcitvā pādehi akkamitvā hatthehi ussāpetvā
ukkhipitvā piṭṭhiyā ghaṃsati. Taṃ ātapena sukkhaṃ paṭhamappamāṇameva
hoti. So punapi tathā karoti. Tena vuttaṃ ussāpetvā
punappunaṃ vimajjatīti. Taṃ evaṃ kilamantaṃ bhagavā gandhakuṭiyaṃ nisinnova
disvā nikkhamitvā senāsanacārikaṃ āhiṇḍanto viya tattha
agamāsi. Tena vuttaṃ addasā kho bhagavāti ādi.
     {499-500} Ekādasamāseti ekaṃ pacchimakattikamāsaṃ ṭhapetvā sese ekādasamāse.
Sattamāseti kattikamāsaṃyeva hemantike ca cattāroti pañcamāse
ṭhapetvā sese sattamāse. Kālepi ādissa dinnanti saṅghassa
vā idaṃ akālacīvaranti uddisitvā dinnaṃ ekassa puggalassa vā



The Pali Atthakatha in Roman Character Volume 2 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=2&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=3857&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3857&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]