ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 175.

Nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamakaṭhinasikkhāpadavaṇṇanā
niṭṭhitā.
     {471} Tena samayena buddho bhagavāti uddositasikkhāpadaṃ. Tattha
santaruttarenāti antaranti antaravāsako vuccati. Uttaranti
uttarāsaṅgo. Saha antarena uttaraṃ santaruttaraṃ. Tena
santaruttarena. Saha antaravāsakena uttarāsaṅgenāti attho.
Kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakāḷasetamaṇḍalāni.
Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti
thero kira bhagavati divāpaṭisallānatthāya gandhakuṭiṃ paviṭṭhe taṃ okāsaṃ
labhitvā dunnikkhittāni dārubhaṇḍamattikābhaṇḍāni paṭisāmento
asammaṭṭhaṭṭhānaṃ sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthāraṃ
karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto addasa. Tena
vuttaṃ addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti.
     {473} Avippavāsasammatiṃ dātunti avippavāse sammati avippavāsasammati.
Avippavāsāya vā sammati avippavāsasammati. Ko
panettha ānisaṃso. Yena cīvarena vippavasati taṃ nissaggiyaṃ na
hoti āpattiñca na āpajjati. Kittakaṃ kālaṃ. Mahāsumatthero
tāva āha yāva rogo na vūpasamati vūpasante pana roge sīghaṃ
cīvaraṭṭhānaṃ āgantabbanti. Mahāpadumatthero āha sīghaṃ āgacchato



The Pali Atthakatha in Roman Character Volume 2 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=2&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=3668&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3668&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]