ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 125.

Khamatīti yaṃ so karoti etaṃ amhākaṃpi ruccati. Sametāyasmantānaṃ
saṅghenāti āyasmantānaṃ cittaṃ saṅghena saddhiṃ sametu
samāgacchatu ekībhāvaṃ yātūti vuttaṃ hoti. Sesamettha paṭhamasikkhāpade
vuttanayattā uttānatthattā ca pākaṭameva. Samuṭṭhānādīnipi
paṭhamasikkhāpadasadisānevāti.
             Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
     {424} Tena samayena buddho bhagavāti dubbacasikkhāpadaṃ. Tattha
anācāraṃ ācaratīti anekappakāraṃ kāyavacīdvāravītikkamaṃ karoti.
Kiṃ nukho nāmāti vambhanavacanametaṃ. Ahaṃ kho nāmāti ukkaṃsavacanaṃ.
Tumhe vadeyyanti idaṃ karotha idaṃ mā karothāti ahaṃ tumhe
vattuṃ arahāmīti dasseti. Kasmā iti ce. Yasmā amhākaṃ
buddho bhagavā kaṇṭhakaṃ āruyha mayā saddhiṃ nikkhamitvā pabbajitoti
evamādimatthaṃ sandhāyāha. Amhākaṃ dhammoti vatvā puna attano
santakabhāve yuttiṃ dassento amhākaṃ ayyaputtena ayaṃ dhammo
abhisamitoti āha. Yasmā amhākaṃ ayyaputtena catusaccadhammo
paṭividdho tasmā dhammopi amhākanti vuttaṃ hoti. Saṅghaṃ pana
attano veripakkhe ṭhitaṃ maññamāno amhākaṃ saṅghoti na vadati.
Upamaṃ pana vatvā saṅghaṃ apasādetukāmo seyyathāpi nāmāti
ādimāha. Tiṇakaṭṭhapaṇṇasaṭanti tattha tattha patitapatitaṃ
tiṇakaṭṭhapaṇṇaṃ. Athavā tiṇañca nissārakaṃ lahukaṃ kaṭṭhañcāti
tiṇakaṭṭhaṃ. Paṇṇasaṭanti purāṇapaṇṇaṃ. Ussādeyyāti



The Pali Atthakatha in Roman Character Volume 2 Page 125. http://84000.org/tipitaka/read/attha_page.php?book=2&page=125&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=2626&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=2626&pagebreak=1#p125


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]