ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 107.

Veditabbo. Na hi koci anokāso nāma natthi yamokāsaṃ
kāretvā āpattiṃ āpajjati okāsaṃ pana akāretvā āpajjatīti.
Sesaṃ uttānameva.
     Samuṭṭhānādīsu tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
             Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
     {391} Tena samayena buddho bhagavāti dutiyaduṭṭhadosasikkhāpadaṃ. Tattha
handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ mallaputtaṃ nāma karomāti
te kira paṭhamavatthusmiṃ attano manorathaṃ sampādetuṃ asakkontā
laddhaniggahā vighātappattā idāni jānissāmāti tādisaṃ vatthuṃ
pariyesamānā vicaranti. Athekadivasaṃ disvā tuṭṭhā aññamaññaṃ
oloketvā evamāhaṃsu handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ
mallaputtaṃ nāma karomāti. Dabbo mallaputto nāma ayanti
evamassa nāmaṃ karomāti vuttaṃ hoti. Esa nayo mettiyannāma
bhikkhuninti etthāpi. Te bhikkhū mettiyabhummajake bhikkhū
anuyuñjiṃsūti evaṃ anuyuñjiṃsu āvuso kuhiṃ tumhehi dabbo
mallaputto nāma mettiyāya bhikkhuniyā saddhiṃ diṭṭhoti.
Gijjhakūṭapabbatapāde. Kāya velāya. Bhikkhācāragamanavelāya.
Āvuso dabba ime evaṃ vadenti tvaṃ tadā kuhinti. Veḷuvane
bhattāni uddisāmīti. Tava tāya velāya veḷuvane atthibhāvaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=2&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=2241&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=2241&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]