ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 19 : PALI ROMAN Dha.A.2 appamāda-cittavagga

Page 115.

           "appamādarato bhikkhu    pamāde bhayadassi vā
            abhabbo parihānāya    nibbānasseva santiketi.
     Tattha abhabbo  parihānāyāti: so evarūpo bhikkhu
samathavipassanādhammehi vā maggaphalehi vā parihānāya abhabbo, nāpi
pattehi parihāyati na appattāni na pāpuṇāti. Nibbānasseva
santiketi: kilesaparinibbānassāpi anupādāparinibbānassāpi
santikeyevāti.
     Gāthāpariyosāne nigamatissatthero saha paṭisambhidāhi arahattaṃ
pāpuṇi. Aññepi bahū sotāpannādayo ahesuṃ, mahājanassa mahapphalā
desanā jātāti.
                   Nigamavāsitissattheravatthu.
                 Appamādavaggavaṇṇanā niṭṭhitā.
                      Dutiyo  vaggo
                      ----------



The Pali Atthakatha in Roman Character Volume 19 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=19&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=19&A=2385&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=19&A=2385&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]