ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 77.

Yehi dasahi aṅgehi samannāgato arahāti vuccati, tāni dasaṅgāni "dasa nāma
kin"ti puṭṭhena therena niddiṭṭhānīti veditabbāni. Tāni ca dasa:-
         asekho asekhoti bhante vuccati, kittāvatā nu kho bhante bhikkhu
    asekho hotīti. Idha bhikkhave bhikkhu asekhāya sammādiṭṭhiyā samannāgato
    hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya
    samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena
    sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato
    hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā
    samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya
    sammāvimuttiyā hoti. Evaṃ kho bhikkhave bhikkhu asekho hotīti. 1-
    Evamādīsu suttesu vuttanayeneva veditabbānīti.
                  Iti paramatthajotikāya  khuddakapāṭhaṭṭhakathāya
                       kumārapañhavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 aṃ. dasaka. 24/111/179



The Pali Atthakatha in Roman Character Volume 17 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=17&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=2007&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=2007&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]