ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 63.

         Dhātutoti dvattiṃsākāre "catudhāturo  1- bhikkhave ayaṃ purisapuggalo"ti  2-
ettha vuttāsu dhātūsu aṭṭhavīsatisatadhātuyo honti, yāsaṃ vasena yogāvacaro
dvattiṃsākāraṃ dhātuto  3- pariggaṇhāti. Seyyathiṃdaṃ? yā kesesu  4- thaddhatā, sā
paṭhavīdhātu. Yā ābandhanatā, sā āpodhātu. Yā paripācanatā, sā tejodhātu.
Yā vitthambhanatā, sā vāyodhātūti catasso dhātuyo honti. Evaṃ lomādīsu
         suññatoti dvattiṃsākāre aṭṭhavīsatisatasuññatā honti, yāsaṃ vasena
yogāvacaro dvattiṃsākāraṃ suññato vipassati. Seyyathīdaṃ? kesesu  4- tāva paṭhavīdhātu
āpodhātvādīhi suññatā, tathā āpodhātvādayo paṭhavīdhātvādīhīti catasso
suññatā honti. Evaṃ lomādīsu.
       Khandhāditoti dvattiṃsākāre kesādīsu khandhādivasena saṅgayhamānesu
"kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati
satipaṭṭhānānī"ti  evamādinā nayena vinicchayo veditabbo. Evañcassa vijānato
tiṇakaṭṭhasamūho viya kāyo khāyati. Yathāha:-
               natthi satto naro poso  puggalo nūpalabbhati
               suññabhūto ayaṃ kāyo     tiṇakaṭṭhasamūpamoti.
           Athassa yā sā:-
               suññāgāraṃ paviṭṭhassa     santacittassa bhikkhuno  5-
               amānusī ratī hoti       sammā dhammaṃ vipassatoti  6-
evaṃ amānusī rati vuttā, sā adūratarā hoti. Tato yantaṃ:-
               yato yato sammasati      khandhānaṃ udayabbayaṃ
               labhatī pītipāmojjaṃ amatantaṃ vijānatanti  6-
evaṃ vipassanāmayapītipāmojjāmataṃ vuttaṃ, taṃ anubhavamāno nacireneva ariyajanasevitaṃ
ajarāmaraṇaṃ nibbānāmataṃ sacchikarotīti.
                    Iti paramatthajotikāya khuddakaṭṭhakathāya
                      dvattiṃsākāravaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma., i. cha dhāturo  2 Ma. upari. 14/343/306  3 Sī. dhātuso  4-4 cha.Ma.,
@i. kese  5 cha.Ma., i. tādino  6-6 khu. dhammapada. 25/374/82 sambahulabhikkhuvatthu



The Pali Atthakatha in Roman Character Volume 17 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=17&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=1637&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=1637&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]