ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 28.

Vītikkamo hoti. Ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthamāgataṃ
passato siyā saṅkileso, na vītikkamo. Dhammūpasañhitaṃ vāpi cettha gītaṃ na vaṭṭati,
gītūpasañhito pana dhammo vaṭṭatīti veditabbo.
         Mālādīni dharaṇādīhi  1- yathāsaṅkhayaṃ yojetabbāni. Tattha mālāti yaṃkiñci
pupphajātaṃ. Vilepananti yaṃkiñci vilepanatthaṃ piṃsitvā paṭiyattaṃ. Avasesaṃ sabbampi
vāsacuṇṇadhūpādikaṃ 2- gandhajātaṃ gandho. Taṃ sabbampi maṇḍanavibhūsanatthaṃ na vaṭṭati,
bhesajjatthampana vaṭṭati, pūjanatthañca abhihaṭaṃ sādiyato  3- na kenaci pariyāyena
vaṭṭati. Uccāsayananti pamāṇātikkantaṃ vuccati. Mahāsayananti akappiyasayanaṃ
akappiyattharaṇañca. Tadubhayampi sādiyato na kenaci pariyāyena vaṭṭati. Jātarūpanti
suvaṇṇaṃ. Rajatanti kahāpaṇalohamāsakadārumāsakajatumāsakādi yaṃ yattha 4- vohāraṃ
gacchati, taṃ sabbampi idha rajatanti vuttaṃ, tadubhayampi jātarūparajataṃ. Tassa
gahaṇagāhāpanasampaṭicchantesu 5- yena kenaci pakārena sādiyanā paṭiggaho nāma,
so yena kenaci pariyāyena na vaṭṭatīti evaṃ āveṇikañca vattabbaṃ.
         Dasapi cetāni sikkhāpadāni hīnena chandena cittaviriyavimaṃsāhi vā
samādinnāni hīnāni, majjhimehi majjhimāni, paṇītehi paṇītāni. Taṇhādiṭṭhimānehi
vā upakkiliṭṭhāni hīnāni, anupakkiliṭṭhāni majjhimāni, tattha tattha paññāya
anuggahitāni paṇītāni. Ñāṇavippayuttena vā kusalacittena samādinnāni hīnāni,
sasaṅkhārikena ñāṇasampayuttena majjhimāni, asaṅkhārikena paṇītānīti evaṃ ñeyyā
hīnāditāpi cāti.
         Ettāvatā ca yā pubbe "yena yattha yadā yasmā"tiādīhi chahi
gāthāhi sikkhāpadapāṭhassa atthavaṇṇanatthaṃ mātikā nikkhittā, sā atthato
pakāsitā hotīti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                       sikkhapadavaṇṇanā  niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. dhāraṇādīhi  2 cha.Ma. vāsacuṇṇadhūpanādikaṃ  3 ka. assādiyato
@4 cha.Ma. yaṃ yaṃ tattha tattha  5 cha.Ma., i. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 17 Page 28. http://84000.org/tipitaka/read/attha_page.php?book=17&page=28&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=699&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=699&pagebreak=1#p28


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]