ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 137.

Sabbaparissaye abhibhavitvā sovacassatāya sanāthamattānaṃ katvā samaṇadassanena
paṭipattiyogaṃ 1- passantā, dhammasākacchāya kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ
paṭivinodetvā indriyasaṃvaratapena sīlavisuddhiṃ patvā 2- samaṇadhammabrahmacariyena
cittavisuddhiṃ patvā 2- tato aparā ca catasso visuddhiyo sampādetvā, 3- imāya
paṭipadāya ariyasaccadassanapariyāyaṃ 4- ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhayaṃ 5-
nibbānaṃ sacchikaronti, yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi aṭṭhahi
lokadhammehi avikampamānacittā asokā virajā khemino honti, ye ca khemino honti, te
sabbattha ekenapi aparājitā honti, sabbattha ca sotthiṃ gacchanti. Tenāha
bhagavā:-
         "etādisāni katvāna     sabbatthamaparājitā.
         Sabbattha  sotthiṃ gacchanti   tantesaṃ maṅgalamuttaman"ti.
             Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                maṅgalasuttavaṇṇanā  niṭṭhitā.
                    ----------
@Footnote: 1 cha.Ma., i. paṭipattipayogaṃ  2-2 cha.Ma., i. ayaṃ saddo na dissati
@3 cha.Ma. sampādentā  4 Sī. ariyasaccadassanapariyosānaṃ  5 i. arahattaphalasaṅkhātaṃ



The Pali Atthakatha in Roman Character Volume 17 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=17&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=3625&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=3625&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]