ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Page 13.

Candanūpabhogena vūpasantapariḷāho viya jano saddhammamūpabhogena accantavūpasanta-
pariḷāho saṃgho. Dhammadāyajjasampadānako pitā viya buddho, dāyajjaṃ viya dhammo,
dāyajjaraho puttavaggo viya saddhammadāyajjaraho saṃgho. Vikasitapadumaṃ viya buddho,
tappabhavamadhu viya dhammo, tadūpabhogī madhukaragaṇo viya saṃghoti. Evaṃ ratanametañca
upamāhi pakāsayeti.
         Ettāvatā ca yā pubbe "kena kattha kadā kasmā, bhāsitaṃ
saraṇattayanti ādīhi catūhi gāthāhi atthavaṇṇanāya mātikā nikkhittā, sā
atthato pakāsitā hotīti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                       saraṇattayavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 17 Page 13. http://84000.org/tipitaka/read/attha_page.php?book=17&page=13&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=318&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=318&pagebreak=1#p13


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]