ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 97.

Nissāya uppannaṃ. Pamuditassāti duvidhena pāmojjena pamuditassa. Pīti jāyatīti
pañcavidhā pīti nibbattati. Kāyo passambhatīti nāmakāyo ca karajakāyo ca
darathapaṭippassaddhiyā paṭippassambhati. Sukhanti kāyikacetasikasukhaṃ. Samādhiyatīti
ārammaṇe sammā ṭhapitaṃ hoti. Visamagatāya pajāyāti rāgadosamohavisamagatesu sattesu.
Samappattoti samaṃ upasamaṃ patto hutvā. Sabyāpajjhāyāti sadukkhāya. Dhammasotaṃ
samāpannoti vipassanāsaṅkhātaṃ dhammasotaṃ samāpanno. Buddhānussatiṃ bhāvetīti
buddhānussatikammaṭṭhānaṃ brūheti vaḍḍheti. Iminā nayena sabbattha attho veditabbo.
Iti mahānāmo sotāpannassa nissayavihāraṃ pucchi. Satthāpissa tameva kathesi. Evaṃpi
imasmiṃ sutte sotāpannova kathitoti.
                        Āhuneyyavaggo paṭhamo.
                         ---------------
                           2. Sāraṇīyavagga
                       1. Paṭhamasāraṇīyasuttavaṇṇanā
     [11] Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena
cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ
vasena āgatāni, gihīsupi labbhanti. Bhikkhūnañhi mettacittena ābhisamācārika-
dhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya
saṃghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ,
pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
     Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpanaṃ kammaṭṭhānakathanaṃ  dhammadesanā
tepiṭakabuddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ "cetiyavandanāya gacchāma, bodhivandanāya
gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya
vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma,



The Pali Atthakatha in Roman Character Volume 16 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=16&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2153&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2153&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]