ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 8.

     Imassa panatthassa āvibhāvanatthaṃ madhurambabījaṃ ropetvā samantā mariyādaṃ
bandhitvā kālānukālaṃ udakaṃ āsiñcitvā kālānukālaṃ mūlāni sodhetvā kālānukālaṃ
patitapāṇake hāretvā 1- kālānukālaṃ makkaṭakajālaṃ luñacitvā ambaṃ paṭijagganto
puriso dassetabbo. Tassa hi purimassa  madhurambabījaropanaṃ viya vipassanāsammādiṭṭhi
daṭṭhabbā, mariyādabandhanaṃ viya sīlena anuggaṇhaṇaṃ, udakāsecanaṃ viya sutena
anuggaṇhaṇaṃ, mūlaparisodhanaṃ sākacchāya anuggaṇhaṇaṃ, pāṇakaharaṇaṃ viya jhānavipassanānaṃ
pāripanthikasodhanavasena samathānuggaṇhaṇaṃ, makkaṭakajālaluñcanaṃ viya balavavipassanānuggaṇhaṇaṃ,
evaṃ anuggahitassa rukkhassa khippameva vaḍḍhitvā phalappadānaṃ viya imehi sīlādīhi
anuggahitāya mūlāya sammādiṭṭhiyā khippameva maggavasena vaḍḍhitvā
cetovimuttiphalapaññāvimuttiphalappadānaṃ veditabbaṃ.
                       6. Vimuttāyatanasuttavaṇṇanā
    [26] Chaṭṭhe vimuttāyatanānīti vimuccanakāraṇāni. Yatthāti yesu vimuttāyatanesu.
Satthā dhammaṃ desetīti catusaccadhammaṃ deseti. Atthapaṭisaṃvedinoti pāliatthaṃ
jānantassa. Dhammapaṭisaṃvedinoti pāliṃ jānantassa. Pāmujjanti taruṇapīti. Pītīti
tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo. Passambhatīti paṭippassambhati. Sukhaṃ
vedetīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayaṃ hi taṃ
dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ
jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacāra-
kammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ
"cittaṃ samādhiyatī"ti. Sesesupi eseva nayo. Ayaṃ pana viseso:- samādhinimittanti
aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃ hotītiādīsupi
ācariyasantike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti suṭṭhu manasikataṃ suṭṭhu
@Footnote: 1 Sī. haritvā



The Pali Atthakatha in Roman Character Volume 16 Page 8. http://84000.org/tipitaka/read/attha_page.php?book=16&page=8&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=158&pagebreak=1#p8


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]