ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 64.

                         6. Nirodhasuttavaṇṇanā
     [166] Chaṭṭhe atthetaṃ ṭhānanti atthi etaṃ kāraṇaṃ. No ce diṭṭheva
dhamme aññaṃ ārādheyyāti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya.
Kavaḷiṅkārāhārabhakkhānaṃ 1- devānanti kāmāvacaradevānaṃ. Aññataraṃ manomayaṃ kāyanti
jhānamanena nibbattaṃ aññataraṃ suddhāvāsabrahmakāyaṃ. Udāyīti loḷudāyī. 2- So hi
"manomayan"ti sutvā "āruppe na bhavitabban"ti paṭibāhi. Thero "sāriputto
kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī"ti evaṃ bālānaṃ
laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami.
     Atthi nāmāti apadissanatthe 3- nipāto. Teneva cettha "ajjhupekkhissathā"ti
anāgatavacanaṃ kataṃ. Ayaṃ hettha attho:- ānanda tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ
ajjhupekkhatha, na vo evaṃ parisahāmi 4- na sahāmi nādhivāsemīti. Kasmā pana bhagavā
ānandattheraṃyeva evamāhāti?  dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ
vadantoyeva 5- paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa
esa bhāro. Tattha kiñcāpi bhagavā ānandattheraṃ garahanto evamāha, na panesā
tasseva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāranti gandhakuṭiṃ.
     Anacchariyanti na acchariyaṃ. Yathāti kāraṇavacanaṃ. Āyasmantaññevettha upavānaṃ
paṭibhāseyyāti ettha bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe
āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ
okkantanti domanassaṃ anupaviṭṭhaṃ. Sīlavātiādīhi khīṇāsavasīlādīniyeva kathitāni.
Khaṇḍiccenātiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Khaṇḍiccādīhi
kāraṇehi sabrahmacāriṃ 6- sakkareyyunti ayañcettha adhippāyo.
@Footnote: 1 cha.Ma. kabaḷīkārāhārabhakkhānaṃ  2 cha.Ma. lāḷudāyī  3 cha.Ma. amarisanatthe
@4 Sī.,Ma. evaṃ marisāmi, cha. etaṃ marisayāmi  5 cha.Ma. vadanto  6 cha.Ma. kiṃ
@khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ



The Pali Atthakatha in Roman Character Volume 16 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=16&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1421&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1421&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]