ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 63.

Aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso
vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ
veditabbaṃ.
     Ābādhikoti iriyāpathabhañjanakena visabhāgābādhena ābādhiko. Puratopissāti
puratopi bhaveyya. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha so
anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya
anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo,
sappāyabhojanānaṃ alābho viya sāmaññaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ
alābho viya samathavipassanānaṃ abhāvo, paṭirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi
kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa
vā tathāgatasāvakassa vā aladdhabhāvo, aññatarassa purisassa disvā kāruññupaṭṭhānaṃ viya
tasmiṃ puggale mettāvihārikassa kāruññaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ.
     Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītasalilā.
Setakāti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatiṭṭhāti samatiṭṭhā. Evameva khoti ettha
ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabba-
dvārapuriso, nhātvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā
yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ
veditabbaṃ. Tatiyacatutthāni  heṭṭhā vuttanayāneva.
                       5. Pañcapucchāsuttavaṇṇanā
     [165] Pañcame paribhavanti paribhavanto, evaṃ paribhavissāmīti paribhāvanatthāya
pucchatīti attho. Ñātukāmoti 1- jānitukāmo hutvā.
@Footnote: 1 cha.Ma. aññātukāmoti



The Pali Atthakatha in Roman Character Volume 16 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=16&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1399&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1399&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]