ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 61.

Upāyena pana kāraṇena anurūpāhi paccavekkhaṇaanusāsanādīhi sakkā paṭivinodetunti.
                         Saddhammavaggo paṭhamo.
                           -----------
                         17. 2. Āghātavagga
                    1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā
     [161] Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā.
Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe
bhikkhuno āghāto uppanno hoti. Tattha so sabbo imehi pañcahi paṭivinodetabboti
attho. Mettā tasmiṃ puggale bhāvetabbāti tikacatukkajjhānavasena mettā
bhāvetabbā. Karuṇāyapi eseva nayo. Upekkhā pana catukkapañcakajjhānavasena
bhāvetabbā yasmā pana yaṃ puggalaṃ passato cittaṃ na nibbāti, tasmiṃ muditā
na upaṭṭhahati, 1- tasmā sā na vuttā. Asatiamanasikāroti yathā so puggalo
na upaṭṭhāti, kuḍḍādīhi antarito viya hoti, evaṃ tasmiṃ asatiamanasikāro
āpajjitabbo. Sesaṃ heṭṭhā vuttanayattā uttānameva.
                    2. Dutiyaāghātapaṭivinayasuttavaṇṇanā
     [162] Dutiye āghāto etesu paṭivinetabbotipi 2- āghātapaṭivinayā.
Āghāto etehi paṭivinetabbotipi āghātapaṭivinayā. Paṭivinayāti 3- hi
paṭivinayavatthūnaṃpi paṭivinayakāraṇānaṃpi etaṃ adhivacanaṃ, tadubhayampi idha vaṭṭati. Pañca hi
puggalā paṭivinayavatthū honti pañcahi upamāhi pañca paṭipattiyo paṭivinayakāraṇāni.
Labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādanti kāle kāle samathavipassanā-
cittassa uppannokāsasaṅkhātaṃ vivarañceva saddhāya pasannabhāvasaṅkhātaṃ 4- pasādañca labhati.
@Footnote: 1 cha.Ma. saṇṭhahati  2 Ma. paṭivinodetabboti  3 cha.Ma. paṭivinayoti
@4 cha.Ma. saddhāsampannabhāvasaṅkhātaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=16&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1353&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]