ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 60.

                    6. Tatiyasaddhammasammosasuttavaṇṇanā
     [156] Chaṭṭhe appaṭisaraṇoti appatiṭṭho. Ācariyā hi suttantassa
paṭisaraṇannāma, tesaṃ abhāvā appaṭisaraṇo hoti. Sesamettha heṭṭhā vuttanayameva.
                        7. Dukkathāsuttavaṇṇanā
     [157] Sattame puggalaṃ upanidhāyāti taṃ taṃ puggalaṃ upanikkhipitvāva, sakkhiṃ
katvāti attho. Kacchamānāyāti kathiyamānāya. Sesamettha aṭṭhamañca uttānatthameva. 1-
                         9. Udāyīsuttavaṇṇanā
     [159] Navame anupubbikathaṃ 2- kathessāmīti dānānantaraṃ sīlaṃ, sīlānantaraṃ
sagganti evaṃ desanānupubbikaṃ 3- vā, yaṃ yaṃ suttapadaṃ vā gāthāpadaṃ vā nikkhittaṃ
hoti, tassa tassa anurūpaṃ kathaṃ vā kathessāmīti cittaṃ upaṭṭhapetvā paresaṃ dhammo
desetabbo. Pariyāyadassāvīti tassa tassa atthassa taṃ taṃ kāraṇaṃ dassento.
Kāraṇañhi idha pariyāyoti vuttaṃ. Anuddayataṃ paṭiccāti "mahāsambādhappatte satte
sambādhato mocessāmī"ti anukampaṃ āgamma. Na āmisantaroti na āmisahetuko,
attano catuppaccayalābhaṃ anāsiṃsantoti attho. Attānañca parañca anupahaccāti
attukkaṃsanaparavambhanādivasena attānañca parañca guṇūpaghātena anupahantvā.
                      10. Duppaṭivinodayasuttavaṇṇanā
     [160] Dasame duppaṭivinodayāti yāni hassādīni kiccāni uppādetuṃ ṭhānāni
honti, 4- tesu matthakaṃ asampattesu antarāyeva dunnīhārā dūvikkhambhayā honti.
Paṭibhāṇanti kathetukāmatā vuccati. Ime pañca duppaṭivinodayā, na suppaṭivinodayā. 5-
@Footnote: 1 cha.Ma. uttānatthamevāti         2 Sī. ānupubbikathaṃ, cha.Ma. anupubbiṃ kathaṃ
@3 Sī. desanānupubbikathā, cha.Ma. desanānupubbīkathaṃ    4 cha.Ma. nipphādetuṃ ṭhānāni
@uppannāni honti  5 cha.Ma. imāni pañca duppaṭivinodayāni, na suppaṭivinodayāni



The Pali Atthakatha in Roman Character Volume 16 Page 60. http://84000.org/tipitaka/read/attha_page.php?book=16&page=60&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1331&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1331&pagebreak=1#p60


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]