ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 6.

Chaṭṭhaṃ uttānatthameva. Evaṃ purimavagge ca idha ca aṭṭhasu suttesu sekhabalāneva
kathitāni. Karaṇḍakolavāsī mahādattatthero panāha "heṭṭhā catūsu suttesu sekhabalāni
kathitāni, upari catūsu asekhabalānī"ti.
                        7. Paṭhamahitasuttavaṇṇanā
    [17] Sattame sīlādayo missakāva kathitā. Vimuttīti arahattaphalavimuttiyeva.
Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.
                      8-10. Dutiyahitasuttādivaṇṇanā
    [18-20] Aṭṭhame dussīlo bahussuto kathito, navame appassuto dussīlo,
dasame bahussutakhīṇāsavoti.
                          Balavaggo dutiyo.
                         ---------------
                          3. Pañcaṅgikavagga
                       1. Paṭhamaagāravasuttavaṇṇanā
    [21] Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visabhāgāya 1- jīvitavuttiyā
samannāgato. Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ.
Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti
vipassanāsammādiṭṭhiṃ.  sammāsamādhinti maggasamādhiñceva phalasamādhiñca. Imasmiṃ sutte
sīlādīni missakāni kathitāni.
                       2. Dutiyaagāravasuttavaṇṇanā
    [22] Dutiye sīlakkhandhanti sīlarāsiṃ. Sesadvayepi eseva nayo. Ime pana
tayopi khandhā missakāva kathitāti.
@Footnote: 1 cha.Ma. visadisāya



The Pali Atthakatha in Roman Character Volume 16 Page 6. http://84000.org/tipitaka/read/attha_page.php?book=16&page=6&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=113&pagebreak=1#p6


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]