ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 58.

                       8. Sappurisadānasuttavaṇṇanā
     [148] Aṭṭhame saddhāyāti dānaṃ ca dānaphalaṃ ca saddahitvā. Kālenāti
yuttappayuttakālena. Anaggahitacittoti 1- aggahitacitto muttacāgo hutvā.
Anupahaccāti anupaghātetvā guṇe amakkhetvā. Kālāgatā cassa atthā paripūrā 2-
hontīti atthā āgacchamānā vayovuḍḍhakālena 3- anāgantvā yuttappayuttakāle
paṭhamavayasmiṃyeva āgacchanti ceva bahū ca honti.
                      9. Paṭhamasamayavimuttasuttavaṇṇanā
     [149] Navame samayavimuttassāti appitappitakkhaṇeyeva vikkhambhitehi kilesehi
vimuttattā samayavimuttisaṅkhātāya lokiyavimuttiyā vimuttacittassa. Dasamaṃ
uttānatthameva.
                        Tikaṇḍakīvaggo pañcamo.
                       Tatiyapaṇṇāsako  niṭṭhito.
                         ---------------
@Footnote: 1 Ma. anuggahitacittoti  2 cha.Ma. pacurā  3 cha.Ma. vayovuḍḍhakāle



The Pali Atthakatha in Roman Character Volume 16 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=16&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1296&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1296&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]