ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 57.

Padese. Kiñcināti 1- koci appamattakopi. Iti imasmiṃ     sutte pañcasu ṭhānesu
vipassanāva kathitā. Taṃ āraddhavipassako eko 2- bhikkhu kātuṃ sakkoti, ñāṇavā
paññuttaro bahussutasamaṇopi kātuṃ sakkoti. Sotāpannasakadāgāmianāgāmino
kātuṃ sakkontiyeva, khīṇāsave vattabbameva natthīti. Pañcamaṃ uttānatthameva.
                         6. Mittasuttavaṇṇanā
     [146] Chaṭṭhe kammantaṃ kāretīti khettādikammantaṃ kāreti. Adhikaraṇaṃ
ādiyatīti cattāri adhikaraṇāni ādiyati. Pāmokkhesu bhikkhūsūti disāpāmokkhesu
bhikkhūsu. Paṭiviruddho hotīti paccanīkaggāhitāya viruddho hoti. Avaṭṭhānacārikanti
avavaṭṭhāne cārikaṃ. 3-
                      7. Asappurisadānasuttavaṇṇanā
     [147] Sattame asakkaccaṃ dānaṃ 4- detīti na sakkaritvā suciṃ katvā
deti. Acittīkatvā detīti acittīkārena agāravavasena deti. Apaviṭṭhaṃ 5- detīti
na nirantaraṃ deti, athavā chaḍḍetukāmo viya deti. Anāgamanadiṭṭhiko detīti
katassa 6- nāma phalaṃ āgamissatīti evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.
     Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ
upaṭṭhapetvā deti. Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme
cittīkāraṃ upaṭṭhapeti nāma. Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ
upaṭṭhapeti nāma. Sahatthā detīti āṇattiyā parahatthena adatvā "anamatagge
saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ
bhavanissaraṇaṃ karissāmī"ti sahattheneva deti. Āgamanadiṭṭhikoti "anāgatabhāvassa
paccayo bhavissatī"ti kammañca vipākañca saddahitvā detīti.
@Footnote: 1 Sī. kiñcanāti, cha.Ma. kiñcananti  2 cha.Ma. ayaṃ pāṭho na dissati
@3 Sī. anavatthacārikanti avavatthānacārikaṃ, cha.Ma. anavatthacārikanti anavatthānacārikaṃ
@4 cha.Ma. ayaṃ pāṭho na dissati  5 cha.Ma. apaviddhaṃ  6 Sī. kudāssu



The Pali Atthakatha in Roman Character Volume 16 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=16&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1272&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1272&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]