ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 55.

Kujjhitvā "jānāmahaṃ tayā katakammaṃ, ettakaṃ addhānaṃ ahaṃ kiṃ karonto vasiṃ,
nanu tuyhameva katākataṃ vīmaṃsanto"tiādīni vattā hoti. Atha itaro "addhā koci mayhaṃ
doso bhavissatī"ti kiñci paṭippharituṃ na sakkoti. Taṃ khippaññeva adhimuccito 1-
hotīti taṃ vaṇṇaṃ vā avaṇṇaṃ vā sīghameva saddahati. Saddahanaṭṭhena hi ādānena
esa ādiyanamukhoti vutto. 2- Ādhīyamukhoti 3- pāliyā pana ṭhapitamukhoti attho. Magge
khataāvāṭo viya āgatāgataṃ udakaṃ vaṇṇaṃ vā avaṇṇaṃ vā saddahanavasena sampaṭicchituṃ
ṭhapitamukhoti vuttaṃ hoti.
     Ittarasaddhoti parittasaddho. Kusalākusale dhamme na jānātītiādīsu kusale
dhamme "ime kusalā"ti na jānāti, akusale dhamme "ime akusalā"ti na jānāti.
Tathā sāvajje sadosadhamme "ime sāvajjā"ti, anavajje ca niddosadhamme
"ime anavajjā"ti, hīne hīnāti, paṇīte paṇītāti. Kaṇhasukkasappaṭibhāgeti
"ime kaṇhā sukke paṭibāhitvā 4- ṭhitattā sappaṭibhāgā nāma, ime ca sukkā
kaṇhe paṭibāhitvā ṭhitattā sappaṭibhāgā"ti na jānāti.
                        2. Ārabhatisuttavaṇṇanā
     [142] Dutiye ārabhati ca vippaṭisārī ca hotīti āpattivītikkamavasena ārabhati ceva,
tappaccayā ca vippaṭisārī hoti. Cetovimuttiṃ paññāvimuttinti arahattasamādhiñceva
arahattaphalañāṇañca. Nappajānātīti anadhigatattā na jānāti. Ārabhati na vippaṭisārī
hotīti āpattiṃ āpajjati, vuṭṭhitattā pana na vippaṭisārī hoti. Na ārabhati
vippaṭisārī hotīti sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi
nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkoti. Na ārabhati na vippaṭisārī hotīti
na ceva āpattiṃ āpajjati,  na ca vippaṭisārī hoti. Tañca
@Footnote: 1 cha.Ma. adhimuccitā  2 Sī. ādiyyamukhoti vutto, Ma. ādiyanamukhoti attho
@3 cha.Ma. ādheyyamukhoti  4 cha.Ma. paṭibāhetvā



The Pali Atthakatha in Roman Character Volume 16 Page 55. http://84000.org/tipitaka/read/attha_page.php?book=16&page=55&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1226&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1226&pagebreak=1#p55


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]