ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 54.

Ito paraṃpi eseva nayo. Na sakkoti cittaṃ samādahitunti ārammaṇe cittaṃ
sammā ṭhapetuṃ na sakkoti. Sesamettha uttānameva. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ
kathitanti veditabbaṃ.
                         10. Sotasuttavaṇṇanā
     [140] Dasame duruttānanti na suṭṭhu vuttānaṃ dosavasena pavattitānaṃ
pharusavacanānaṃ. Durāgatānanti dukkhuppādanākārena sotadvāraṃ āgatānaṃ. Vacanapathānanti
vacanānaṃ.  dukkhānanti dukkhamānaṃ. Tibbānanti 1- bahalānaṃ tāpanasabhāvānaṃ
vā. Kharānanti pharusānaṃ. Kaṭukānanti tikhiṇānaṃ. Asātānanti amadhurānaṃ
amanāpānanti manaṃ appāyituṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānanti jīvitaharānaṃ.
Yā sā disāti sabbasaṅkhārasamathādivasena dhamme 2- dissati avadissatīti 3- nibbānaṃ
disāti veditabbaṃ. Yasmā pana taṃ āgamma sabbe saṅkhārā samathaṃ gacchanti,
tasmā sabbasaṅkhārasamathoti vuttaṃ. Sesaṃ sabbattha uttānameva. Imasmiṃ pana sutte
sīlasamādhipaññā missikā kathitāti.
                         Rājavaggo catuttho.
                         --------------
                         15. 5. Tikaṇḍakīvagga
                       1. Avajānātisuttavaṇṇanā
     [141] Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti 4- ādiyanamukho,
gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti "ayaṃ dinnaṃ paṭiggahetumeva
jānātī"ti evaṃ avamaññati. Tamenaṃ saṃvāsena avajānātīti appamattake kismiñcideva
@Footnote: 1 ka. tippānanti  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. apadissatīti  4 Sī. ādiyyamukhoti, Ma. ādiyamukhoti



The Pali Atthakatha in Roman Character Volume 16 Page 54. http://84000.org/tipitaka/read/attha_page.php?book=16&page=54&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1204&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1204&pagebreak=1#p54


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]